उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखेत् / उच्श्लाखेत् / उच्छ्लाखेद् / उच्श्लाखेद्
उच्छ्लाखेताम् / उच्श्लाखेताम्
उच्छ्लाखेयुः / उच्श्लाखेयुः
मध्यम
उच्छ्लाखेः / उच्श्लाखेः
उच्छ्लाखेतम् / उच्श्लाखेतम्
उच्छ्लाखेत / उच्श्लाखेत
उत्तम
उच्छ्लाखेयम् / उच्श्लाखेयम्
उच्छ्लाखेव / उच्श्लाखेव
उच्छ्लाखेम / उच्श्लाखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाख्येत / उच्श्लाख्येत
उच्छ्लाख्येयाताम् / उच्श्लाख्येयाताम्
उच्छ्लाख्येरन् / उच्श्लाख्येरन्
मध्यम
उच्छ्लाख्येथाः / उच्श्लाख्येथाः
उच्छ्लाख्येयाथाम् / उच्श्लाख्येयाथाम्
उच्छ्लाख्येध्वम् / उच्श्लाख्येध्वम्
उत्तम
उच्छ्लाख्येय / उच्श्लाख्येय
उच्छ्लाख्येवहि / उच्श्लाख्येवहि
उच्छ्लाख्येमहि / उच्श्लाख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः