प्र + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लोट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
प्रश्लाखतात् / प्रश्लाखताद् / प्रश्लाखतु
प्रश्लाखताम्
प्रश्लाखन्तु
मध्यम
प्रश्लाखतात् / प्रश्लाखताद् / प्रश्लाख
प्रश्लाखतम्
प्रश्लाखत
उत्तम
प्रश्लाखानि
प्रश्लाखाव
प्रश्लाखाम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्रश्लाख्यताम्
प्रश्लाख्येताम्
प्रश्लाख्यन्ताम्
मध्यम
प्रश्लाख्यस्व
प्रश्लाख्येथाम्
प्रश्लाख्यध्वम्
उत्तम
प्रश्लाख्यै
प्रश्लाख्यावहै
प्रश्लाख्यामहै
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः