उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखतात् / उच्श्लाखतात् / उच्छ्लाखताद् / उच्श्लाखताद् / उच्छ्लाखतु / उच्श्लाखतु
उच्छ्लाखताम् / उच्श्लाखताम्
उच्छ्लाखन्तु / उच्श्लाखन्तु
मध्यम
उच्छ्लाखतात् / उच्श्लाखतात् / उच्छ्लाखताद् / उच्श्लाखताद् / उच्छ्लाख / उच्श्लाख
उच्छ्लाखतम् / उच्श्लाखतम्
उच्छ्लाखत / उच्श्लाखत
उत्तम
उच्छ्लाखानि / उच्श्लाखानि
उच्छ्लाखाव / उच्श्लाखाव
उच्छ्लाखाम / उच्श्लाखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाख्यताम् / उच्श्लाख्यताम्
उच्छ्लाख्येताम् / उच्श्लाख्येताम्
उच्छ्लाख्यन्ताम् / उच्श्लाख्यन्ताम्
मध्यम
उच्छ्लाख्यस्व / उच्श्लाख्यस्व
उच्छ्लाख्येथाम् / उच्श्लाख्येथाम्
उच्छ्लाख्यध्वम् / उच्श्लाख्यध्वम्
उत्तम
उच्छ्लाख्यै / उच्श्लाख्यै
उच्छ्लाख्यावहै / उच्श्लाख्यावहै
उच्छ्लाख्यामहै / उच्श्लाख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः