प्र + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लृट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
प्रश्लाखिष्यति
प्रश्लाखिष्यतः
प्रश्लाखिष्यन्ति
मध्यम
प्रश्लाखिष्यसि
प्रश्लाखिष्यथः
प्रश्लाखिष्यथ
उत्तम
प्रश्लाखिष्यामि
प्रश्लाखिष्यावः
प्रश्लाखिष्यामः
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्रश्लाखिष्यते
प्रश्लाखिष्येते
प्रश्लाखिष्यन्ते
मध्यम
प्रश्लाखिष्यसे
प्रश्लाखिष्येथे
प्रश्लाखिष्यध्वे
उत्तम
प्रश्लाखिष्ये
प्रश्लाखिष्यावहे
प्रश्लाखिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः