उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखिष्यति / उच्श्लाखिष्यति
उच्छ्लाखिष्यतः / उच्श्लाखिष्यतः
उच्छ्लाखिष्यन्ति / उच्श्लाखिष्यन्ति
मध्यम
उच्छ्लाखिष्यसि / उच्श्लाखिष्यसि
उच्छ्लाखिष्यथः / उच्श्लाखिष्यथः
उच्छ्लाखिष्यथ / उच्श्लाखिष्यथ
उत्तम
उच्छ्लाखिष्यामि / उच्श्लाखिष्यामि
उच्छ्लाखिष्यावः / उच्श्लाखिष्यावः
उच्छ्लाखिष्यामः / उच्श्लाखिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखिष्यते / उच्श्लाखिष्यते
उच्छ्लाखिष्येते / उच्श्लाखिष्येते
उच्छ्लाखिष्यन्ते / उच्श्लाखिष्यन्ते
मध्यम
उच्छ्लाखिष्यसे / उच्श्लाखिष्यसे
उच्छ्लाखिष्येथे / उच्श्लाखिष्येथे
उच्छ्लाखिष्यध्वे / उच्श्लाखिष्यध्वे
उत्तम
उच्छ्लाखिष्ये / उच्श्लाखिष्ये
उच्छ्लाखिष्यावहे / उच्श्लाखिष्यावहे
उच्छ्लाखिष्यामहे / उच्श्लाखिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः