प्र + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लुङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
प्राश्लाखीत् / प्राश्लाखीद्
प्राश्लाखिष्टाम्
प्राश्लाखिषुः
मध्यम
प्राश्लाखीः
प्राश्लाखिष्टम्
प्राश्लाखिष्ट
उत्तम
प्राश्लाखिषम्
प्राश्लाखिष्व
प्राश्लाखिष्म
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्राश्लाखि
प्राश्लाखिषाताम्
प्राश्लाखिषत
मध्यम
प्राश्लाखिष्ठाः
प्राश्लाखिषाथाम्
प्राश्लाखिढ्वम्
उत्तम
प्राश्लाखिषि
प्राश्लाखिष्वहि
प्राश्लाखिष्महि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः