दुस् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लुङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
दुरश्लाखीत् / दुरश्लाखीद्
दुरश्लाखिष्टाम्
दुरश्लाखिषुः
मध्यम
दुरश्लाखीः
दुरश्लाखिष्टम्
दुरश्लाखिष्ट
उत्तम
दुरश्लाखिषम्
दुरश्लाखिष्व
दुरश्लाखिष्म
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दुरश्लाखि
दुरश्लाखिषाताम्
दुरश्लाखिषत
मध्यम
दुरश्लाखिष्ठाः
दुरश्लाखिषाथाम्
दुरश्लाखिढ्वम्
उत्तम
दुरश्लाखिषि
दुरश्लाखिष्वहि
दुरश्लाखिष्महि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः