प्र + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
प्राश्लाखत् / प्राश्लाखद्
प्राश्लाखताम्
प्राश्लाखन्
मध्यम
प्राश्लाखः
प्राश्लाखतम्
प्राश्लाखत
उत्तम
प्राश्लाखम्
प्राश्लाखाव
प्राश्लाखाम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्राश्लाख्यत
प्राश्लाख्येताम्
प्राश्लाख्यन्त
मध्यम
प्राश्लाख्यथाः
प्राश्लाख्येथाम्
प्राश्लाख्यध्वम्
उत्तम
प्राश्लाख्ये
प्राश्लाख्यावहि
प्राश्लाख्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः