दुस् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
दुरश्लाखत् / दुरश्लाखद्
दुरश्लाखताम्
दुरश्लाखन्
मध्यम
दुरश्लाखः
दुरश्लाखतम्
दुरश्लाखत
उत्तम
दुरश्लाखम्
दुरश्लाखाव
दुरश्लाखाम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दुरश्लाख्यत
दुरश्लाख्येताम्
दुरश्लाख्यन्त
मध्यम
दुरश्लाख्यथाः
दुरश्लाख्येथाम्
दुरश्लाख्यध्वम्
उत्तम
दुरश्लाख्ये
दुरश्लाख्यावहि
दुरश्लाख्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः