प्र + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - आशीर्लिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
प्रश्लाख्यात् / प्रश्लाख्याद्
प्रश्लाख्यास्ताम्
प्रश्लाख्यासुः
मध्यम
प्रश्लाख्याः
प्रश्लाख्यास्तम्
प्रश्लाख्यास्त
उत्तम
प्रश्लाख्यासम्
प्रश्लाख्यास्व
प्रश्लाख्यास्म
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्रश्लाखिषीष्ट
प्रश्लाखिषीयास्ताम्
प्रश्लाखिषीरन्
मध्यम
प्रश्लाखिषीष्ठाः
प्रश्लाखिषीयास्थाम्
प्रश्लाखिषीध्वम्
उत्तम
प्रश्लाखिषीय
प्रश्लाखिषीवहि
प्रश्लाखिषीमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः