उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाख्यात् / उच्श्लाख्यात् / उच्छ्लाख्याद् / उच्श्लाख्याद्
उच्छ्लाख्यास्ताम् / उच्श्लाख्यास्ताम्
उच्छ्लाख्यासुः / उच्श्लाख्यासुः
मध्यम
उच्छ्लाख्याः / उच्श्लाख्याः
उच्छ्लाख्यास्तम् / उच्श्लाख्यास्तम्
उच्छ्लाख्यास्त / उच्श्लाख्यास्त
उत्तम
उच्छ्लाख्यासम् / उच्श्लाख्यासम्
उच्छ्लाख्यास्व / उच्श्लाख्यास्व
उच्छ्लाख्यास्म / उच्श्लाख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखिषीष्ट / उच्श्लाखिषीष्ट
उच्छ्लाखिषीयास्ताम् / उच्श्लाखिषीयास्ताम्
उच्छ्लाखिषीरन् / उच्श्लाखिषीरन्
मध्यम
उच्छ्लाखिषीष्ठाः / उच्श्लाखिषीष्ठाः
उच्छ्लाखिषीयास्थाम् / उच्श्लाखिषीयास्थाम्
उच्छ्लाखिषीध्वम् / उच्श्लाखिषीध्वम्
उत्तम
उच्छ्लाखिषीय / उच्श्लाखिषीय
उच्छ्लाखिषीवहि / उच्श्लाखिषीवहि
उच्छ्लाखिषीमहि / उच्श्लाखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः