प्र + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्लङ्केत
प्रश्लङ्केयाताम्
प्रश्लङ्केरन्
मध्यम
प्रश्लङ्केथाः
प्रश्लङ्केयाथाम्
प्रश्लङ्केध्वम्
उत्तम
प्रश्लङ्केय
प्रश्लङ्केवहि
प्रश्लङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्लङ्क्येत
प्रश्लङ्क्येयाताम्
प्रश्लङ्क्येरन्
मध्यम
प्रश्लङ्क्येथाः
प्रश्लङ्क्येयाथाम्
प्रश्लङ्क्येध्वम्
उत्तम
प्रश्लङ्क्येय
प्रश्लङ्क्येवहि
प्रश्लङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः