उप + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपश्लङ्केत
उपश्लङ्केयाताम्
उपश्लङ्केरन्
मध्यम
उपश्लङ्केथाः
उपश्लङ्केयाथाम्
उपश्लङ्केध्वम्
उत्तम
उपश्लङ्केय
उपश्लङ्केवहि
उपश्लङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपश्लङ्क्येत
उपश्लङ्क्येयाताम्
उपश्लङ्क्येरन्
मध्यम
उपश्लङ्क्येथाः
उपश्लङ्क्येयाथाम्
उपश्लङ्क्येध्वम्
उत्तम
उपश्लङ्क्येय
उपश्लङ्क्येवहि
उपश्लङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः