प्र + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रशश्लङ्के
प्रशश्लङ्काते
प्रशश्लङ्किरे
मध्यम
प्रशश्लङ्किषे
प्रशश्लङ्काथे
प्रशश्लङ्किध्वे
उत्तम
प्रशश्लङ्के
प्रशश्लङ्किवहे
प्रशश्लङ्किमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रशश्लङ्के
प्रशश्लङ्काते
प्रशश्लङ्किरे
मध्यम
प्रशश्लङ्किषे
प्रशश्लङ्काथे
प्रशश्लङ्किध्वे
उत्तम
प्रशश्लङ्के
प्रशश्लङ्किवहे
प्रशश्लङ्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः