उप + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपशश्लङ्के
उपशश्लङ्काते
उपशश्लङ्किरे
मध्यम
उपशश्लङ्किषे
उपशश्लङ्काथे
उपशश्लङ्किध्वे
उत्तम
उपशश्लङ्के
उपशश्लङ्किवहे
उपशश्लङ्किमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपशश्लङ्के
उपशश्लङ्काते
उपशश्लङ्किरे
मध्यम
उपशश्लङ्किषे
उपशश्लङ्काथे
उपशश्लङ्किध्वे
उत्तम
उपशश्लङ्के
उपशश्लङ्किवहे
उपशश्लङ्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः