प्र + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्राश्चुतत् / प्राश्चुतद् / प्राश्चोतीत् / प्राश्चोतीद्
प्राश्चुतताम् / प्राश्चोतिष्टाम्
प्राश्चुतन् / प्राश्चोतिषुः
मध्यम
प्राश्चुतः / प्राश्चोतीः
प्राश्चुततम् / प्राश्चोतिष्टम्
प्राश्चुतत / प्राश्चोतिष्ट
उत्तम
प्राश्चुतम् / प्राश्चोतिषम्
प्राश्चुताव / प्राश्चोतिष्व
प्राश्चुताम / प्राश्चोतिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राश्चोति
प्राश्चोतिषाताम्
प्राश्चोतिषत
मध्यम
प्राश्चोतिष्ठाः
प्राश्चोतिषाथाम्
प्राश्चोतिढ्वम्
उत्तम
प्राश्चोतिषि
प्राश्चोतिष्वहि
प्राश्चोतिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः