अपि + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्यश्चुतत् / अप्यश्चुतद् / अप्यश्चोतीत् / अप्यश्चोतीद्
अप्यश्चुतताम् / अप्यश्चोतिष्टाम्
अप्यश्चुतन् / अप्यश्चोतिषुः
मध्यम
अप्यश्चुतः / अप्यश्चोतीः
अप्यश्चुततम् / अप्यश्चोतिष्टम्
अप्यश्चुतत / अप्यश्चोतिष्ट
उत्तम
अप्यश्चुतम् / अप्यश्चोतिषम्
अप्यश्चुताव / अप्यश्चोतिष्व
अप्यश्चुताम / अप्यश्चोतिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यश्चोति
अप्यश्चोतिषाताम्
अप्यश्चोतिषत
मध्यम
अप्यश्चोतिष्ठाः
अप्यश्चोतिषाथाम्
अप्यश्चोतिढ्वम्
उत्तम
अप्यश्चोतिषि
अप्यश्चोतिष्वहि
अप्यश्चोतिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः