प्र + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रववृके
प्रववृकाते
प्रववृकिरे
मध्यम
प्रववृकिषे
प्रववृकाथे
प्रववृकिध्वे
उत्तम
प्रववृके
प्रववृकिवहे
प्रववृकिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रववृके
प्रववृकाते
प्रववृकिरे
मध्यम
प्रववृकिषे
प्रववृकाथे
प्रववृकिध्वे
उत्तम
प्रववृके
प्रववृकिवहे
प्रववृकिमहे
 


सनादि प्रत्ययाः

उपसर्गाः