उप + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपववृके
उपववृकाते
उपववृकिरे
मध्यम
उपववृकिषे
उपववृकाथे
उपववृकिध्वे
उत्तम
उपववृके
उपववृकिवहे
उपववृकिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपववृके
उपववृकाते
उपववृकिरे
मध्यम
उपववृकिषे
उपववृकाथे
उपववृकिध्वे
उत्तम
उपववृके
उपववृकिवहे
उपववृकिमहे
 


सनादि प्रत्ययाः

उपसर्गाः