प्र + लङ्घ् धातुरूपाणि - लिट् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रललङ्घे
प्रललङ्घाते
प्रललङ्घिरे
मध्यम
प्रललङ्घिषे
प्रललङ्घाथे
प्रललङ्घिध्वे
उत्तम
प्रललङ्घे
प्रललङ्घिवहे
प्रललङ्घिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रललङ्घे
प्रललङ्घाते
प्रललङ्घिरे
मध्यम
प्रललङ्घिषे
प्रललङ्घाथे
प्रललङ्घिध्वे
उत्तम
प्रललङ्घे
प्रललङ्घिवहे
प्रललङ्घिमहे
 


सनादि प्रत्ययाः

उपसर्गाः