प्र + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रबभन्दे
प्रबभन्दाते
प्रबभन्दिरे
मध्यम
प्रबभन्दिषे
प्रबभन्दाथे
प्रबभन्दिध्वे
उत्तम
प्रबभन्दे
प्रबभन्दिवहे
प्रबभन्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रबभन्दे
प्रबभन्दाते
प्रबभन्दिरे
मध्यम
प्रबभन्दिषे
प्रबभन्दाथे
प्रबभन्दिध्वे
उत्तम
प्रबभन्दे
प्रबभन्दिवहे
प्रबभन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः