अप + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपबभन्दे
अपबभन्दाते
अपबभन्दिरे
मध्यम
अपबभन्दिषे
अपबभन्दाथे
अपबभन्दिध्वे
उत्तम
अपबभन्दे
अपबभन्दिवहे
अपबभन्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपबभन्दे
अपबभन्दाते
अपबभन्दिरे
मध्यम
अपबभन्दिषे
अपबभन्दाथे
अपबभन्दिध्वे
उत्तम
अपबभन्दे
अपबभन्दिवहे
अपबभन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः