प्र + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रततङ्क
प्रततङ्कतुः
प्रततङ्कुः
मध्यम
प्रततङ्किथ
प्रततङ्कथुः
प्रततङ्क
उत्तम
प्रततङ्क
प्रततङ्किव
प्रततङ्किम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रततङ्के
प्रततङ्काते
प्रततङ्किरे
मध्यम
प्रततङ्किषे
प्रततङ्काथे
प्रततङ्किध्वे
उत्तम
प्रततङ्के
प्रततङ्किवहे
प्रततङ्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः