अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपततङ्क
अपततङ्कतुः
अपततङ्कुः
मध्यम
अपततङ्किथ
अपततङ्कथुः
अपततङ्क
उत्तम
अपततङ्क
अपततङ्किव
अपततङ्किम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपततङ्के
अपततङ्काते
अपततङ्किरे
मध्यम
अपततङ्किषे
अपततङ्काथे
अपततङ्किध्वे
उत्तम
अपततङ्के
अपततङ्किवहे
अपततङ्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः