प्र + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रतङ्क्यात् / प्रतङ्क्याद्
प्रतङ्क्यास्ताम्
प्रतङ्क्यासुः
मध्यम
प्रतङ्क्याः
प्रतङ्क्यास्तम्
प्रतङ्क्यास्त
उत्तम
प्रतङ्क्यासम्
प्रतङ्क्यास्व
प्रतङ्क्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतङ्किषीष्ट
प्रतङ्किषीयास्ताम्
प्रतङ्किषीरन्
मध्यम
प्रतङ्किषीष्ठाः
प्रतङ्किषीयास्थाम्
प्रतङ्किषीध्वम्
उत्तम
प्रतङ्किषीय
प्रतङ्किषीवहि
प्रतङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः