अप + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपतङ्क्यात् / अपतङ्क्याद्
अपतङ्क्यास्ताम्
अपतङ्क्यासुः
मध्यम
अपतङ्क्याः
अपतङ्क्यास्तम्
अपतङ्क्यास्त
उत्तम
अपतङ्क्यासम्
अपतङ्क्यास्व
अपतङ्क्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपतङ्किषीष्ट
अपतङ्किषीयास्ताम्
अपतङ्किषीरन्
मध्यम
अपतङ्किषीष्ठाः
अपतङ्किषीयास्थाम्
अपतङ्किषीध्वम्
उत्तम
अपतङ्किषीय
अपतङ्किषीवहि
अपतङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः