प्र + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रगुर्देत
प्रगुर्देयाताम्
प्रगुर्देरन्
मध्यम
प्रगुर्देथाः
प्रगुर्देयाथाम्
प्रगुर्देध्वम्
उत्तम
प्रगुर्देय
प्रगुर्देवहि
प्रगुर्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रगुर्द्येत
प्रगुर्द्येयाताम्
प्रगुर्द्येरन्
मध्यम
प्रगुर्द्येथाः
प्रगुर्द्येयाथाम्
प्रगुर्द्येध्वम्
उत्तम
प्रगुर्द्येय
प्रगुर्द्येवहि
प्रगुर्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः