परा + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परागुर्देत
परागुर्देयाताम्
परागुर्देरन्
मध्यम
परागुर्देथाः
परागुर्देयाथाम्
परागुर्देध्वम्
उत्तम
परागुर्देय
परागुर्देवहि
परागुर्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परागुर्द्येत
परागुर्द्येयाताम्
परागुर्द्येरन्
मध्यम
परागुर्द्येथाः
परागुर्द्येयाथाम्
परागुर्द्येध्वम्
उत्तम
परागुर्द्येय
परागुर्द्येवहि
परागुर्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः