प्र + गद् धातुरूपाणि - लोट् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रगदतात् / प्रगदताद् / प्रगदतु
प्रगदताम्
प्रगदन्तु
मध्यम
प्रगदतात् / प्रगदताद् / प्रगद
प्रगदतम्
प्रगदत
उत्तम
प्रगदानि
प्रगदाव
प्रगदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रगद्यताम्
प्रगद्येताम्
प्रगद्यन्ताम्
मध्यम
प्रगद्यस्व
प्रगद्येथाम्
प्रगद्यध्वम्
उत्तम
प्रगद्यै
प्रगद्यावहै
प्रगद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः