गद् धातुरूपाणि - लोट् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गदतात् / गदताद् / गदतु
गदताम्
गदन्तु
मध्यम
गदतात् / गदताद् / गद
गदतम्
गदत
उत्तम
गदानि
गदाव
गदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गद्यताम्
गद्येताम्
गद्यन्ताम्
मध्यम
गद्यस्व
गद्येथाम्
गद्यध्वम्
उत्तम
गद्यै
गद्यावहै
गद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः