प्र + गद् धातुरूपाणि - लट् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रगदति
प्रगदतः
प्रगदन्ति
मध्यम
प्रगदसि
प्रगदथः
प्रगदथ
उत्तम
प्रगदामि
प्रगदावः
प्रगदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रगद्यते
प्रगद्येते
प्रगद्यन्ते
मध्यम
प्रगद्यसे
प्रगद्येथे
प्रगद्यध्वे
उत्तम
प्रगद्ये
प्रगद्यावहे
प्रगद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः