अव + गद् धातुरूपाणि - लट् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवगदति
अवगदतः
अवगदन्ति
मध्यम
अवगदसि
अवगदथः
अवगदथ
उत्तम
अवगदामि
अवगदावः
अवगदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवगद्यते
अवगद्येते
अवगद्यन्ते
मध्यम
अवगद्यसे
अवगद्येथे
अवगद्यध्वे
उत्तम
अवगद्ये
अवगद्यावहे
अवगद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः