प्र + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्देत
प्रक्लिन्देयाताम्
प्रक्लिन्देरन्
मध्यम
प्रक्लिन्देथाः
प्रक्लिन्देयाथाम्
प्रक्लिन्देध्वम्
उत्तम
प्रक्लिन्देय
प्रक्लिन्देवहि
प्रक्लिन्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्द्येत
प्रक्लिन्द्येयाताम्
प्रक्लिन्द्येरन्
मध्यम
प्रक्लिन्द्येथाः
प्रक्लिन्द्येयाथाम्
प्रक्लिन्द्येध्वम्
उत्तम
प्रक्लिन्द्येय
प्रक्लिन्द्येवहि
प्रक्लिन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः