अभि + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्देत
अभिक्लिन्देयाताम्
अभिक्लिन्देरन्
मध्यम
अभिक्लिन्देथाः
अभिक्लिन्देयाथाम्
अभिक्लिन्देध्वम्
उत्तम
अभिक्लिन्देय
अभिक्लिन्देवहि
अभिक्लिन्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्द्येत
अभिक्लिन्द्येयाताम्
अभिक्लिन्द्येरन्
मध्यम
अभिक्लिन्द्येथाः
अभिक्लिन्द्येयाथाम्
अभिक्लिन्द्येध्वम्
उत्तम
अभिक्लिन्द्येय
अभिक्लिन्द्येवहि
अभिक्लिन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः