प्र + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्दताम्
प्रक्लिन्देताम्
प्रक्लिन्दन्ताम्
मध्यम
प्रक्लिन्दस्व
प्रक्लिन्देथाम्
प्रक्लिन्दध्वम्
उत्तम
प्रक्लिन्दै
प्रक्लिन्दावहै
प्रक्लिन्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्द्यताम्
प्रक्लिन्द्येताम्
प्रक्लिन्द्यन्ताम्
मध्यम
प्रक्लिन्द्यस्व
प्रक्लिन्द्येथाम्
प्रक्लिन्द्यध्वम्
उत्तम
प्रक्लिन्द्यै
प्रक्लिन्द्यावहै
प्रक्लिन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः