अभि + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्दताम्
अभिक्लिन्देताम्
अभिक्लिन्दन्ताम्
मध्यम
अभिक्लिन्दस्व
अभिक्लिन्देथाम्
अभिक्लिन्दध्वम्
उत्तम
अभिक्लिन्दै
अभिक्लिन्दावहै
अभिक्लिन्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्द्यताम्
अभिक्लिन्द्येताम्
अभिक्लिन्द्यन्ताम्
मध्यम
अभिक्लिन्द्यस्व
अभिक्लिन्द्येथाम्
अभिक्लिन्द्यध्वम्
उत्तम
अभिक्लिन्द्यै
अभिक्लिन्द्यावहै
अभिक्लिन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः