प्र + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रचिक्लिन्दे
प्रचिक्लिन्दाते
प्रचिक्लिन्दिरे
मध्यम
प्रचिक्लिन्दिषे
प्रचिक्लिन्दाथे
प्रचिक्लिन्दिध्वे
उत्तम
प्रचिक्लिन्दे
प्रचिक्लिन्दिवहे
प्रचिक्लिन्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रचिक्लिन्दे
प्रचिक्लिन्दाते
प्रचिक्लिन्दिरे
मध्यम
प्रचिक्लिन्दिषे
प्रचिक्लिन्दाथे
प्रचिक्लिन्दिध्वे
उत्तम
प्रचिक्लिन्दे
प्रचिक्लिन्दिवहे
प्रचिक्लिन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः