अभि + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिचिक्लिन्दे
अभिचिक्लिन्दाते
अभिचिक्लिन्दिरे
मध्यम
अभिचिक्लिन्दिषे
अभिचिक्लिन्दाथे
अभिचिक्लिन्दिध्वे
उत्तम
अभिचिक्लिन्दे
अभिचिक्लिन्दिवहे
अभिचिक्लिन्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिचिक्लिन्दे
अभिचिक्लिन्दाते
अभिचिक्लिन्दिरे
मध्यम
अभिचिक्लिन्दिषे
अभिचिक्लिन्दाथे
अभिचिक्लिन्दिध्वे
उत्तम
अभिचिक्लिन्दे
अभिचिक्लिन्दिवहे
अभिचिक्लिन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः