प्र + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राक्लिन्दत
प्राक्लिन्देताम्
प्राक्लिन्दन्त
मध्यम
प्राक्लिन्दथाः
प्राक्लिन्देथाम्
प्राक्लिन्दध्वम्
उत्तम
प्राक्लिन्दे
प्राक्लिन्दावहि
प्राक्लिन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राक्लिन्द्यत
प्राक्लिन्द्येताम्
प्राक्लिन्द्यन्त
मध्यम
प्राक्लिन्द्यथाः
प्राक्लिन्द्येथाम्
प्राक्लिन्द्यध्वम्
उत्तम
प्राक्लिन्द्ये
प्राक्लिन्द्यावहि
प्राक्लिन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः