अभि + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यक्लिन्दत
अभ्यक्लिन्देताम्
अभ्यक्लिन्दन्त
मध्यम
अभ्यक्लिन्दथाः
अभ्यक्लिन्देथाम्
अभ्यक्लिन्दध्वम्
उत्तम
अभ्यक्लिन्दे
अभ्यक्लिन्दावहि
अभ्यक्लिन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यक्लिन्द्यत
अभ्यक्लिन्द्येताम्
अभ्यक्लिन्द्यन्त
मध्यम
अभ्यक्लिन्द्यथाः
अभ्यक्लिन्द्येथाम्
अभ्यक्लिन्द्यध्वम्
उत्तम
अभ्यक्लिन्द्ये
अभ्यक्लिन्द्यावहि
अभ्यक्लिन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः