प्र + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रचकन्द
प्रचकन्दतुः
प्रचकन्दुः
मध्यम
प्रचकन्दिथ
प्रचकन्दथुः
प्रचकन्द
उत्तम
प्रचकन्द
प्रचकन्दिव
प्रचकन्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रचकन्दे
प्रचकन्दाते
प्रचकन्दिरे
मध्यम
प्रचकन्दिषे
प्रचकन्दाथे
प्रचकन्दिध्वे
उत्तम
प्रचकन्दे
प्रचकन्दिवहे
प्रचकन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः