कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चकन्द
चकन्दतुः
चकन्दुः
मध्यम
चकन्दिथ
चकन्दथुः
चकन्द
उत्तम
चकन्द
चकन्दिव
चकन्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकन्दे
चकन्दाते
चकन्दिरे
मध्यम
चकन्दिषे
चकन्दाथे
चकन्दिध्वे
उत्तम
चकन्दे
चकन्दिवहे
चकन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः