प्र + उत् + नद् धातुरूपाणि - लुट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रोन्नदिता / प्रोद्नदिता
प्रोन्नदितारौ / प्रोद्नदितारौ
प्रोन्नदितारः / प्रोद्नदितारः
मध्यम
प्रोन्नदितासि / प्रोद्नदितासि
प्रोन्नदितास्थः / प्रोद्नदितास्थः
प्रोन्नदितास्थ / प्रोद्नदितास्थ
उत्तम
प्रोन्नदितास्मि / प्रोद्नदितास्मि
प्रोन्नदितास्वः / प्रोद्नदितास्वः
प्रोन्नदितास्मः / प्रोद्नदितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रोन्नदिता / प्रोद्नदिता
प्रोन्नदितारौ / प्रोद्नदितारौ
प्रोन्नदितारः / प्रोद्नदितारः
मध्यम
प्रोन्नदितासे / प्रोद्नदितासे
प्रोन्नदितासाथे / प्रोद्नदितासाथे
प्रोन्नदिताध्वे / प्रोद्नदिताध्वे
उत्तम
प्रोन्नदिताहे / प्रोद्नदिताहे
प्रोन्नदितास्वहे / प्रोद्नदितास्वहे
प्रोन्नदितास्महे / प्रोद्नदितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः