अप + नद् धातुरूपाणि - लुट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपनदिता
अपनदितारौ
अपनदितारः
मध्यम
अपनदितासि
अपनदितास्थः
अपनदितास्थ
उत्तम
अपनदितास्मि
अपनदितास्वः
अपनदितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपनदिता
अपनदितारौ
अपनदितारः
मध्यम
अपनदितासे
अपनदितासाथे
अपनदिताध्वे
उत्तम
अपनदिताहे
अपनदितास्वहे
अपनदितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः