प्रति + स्पर्ध् धातुरूपाणि - लोट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धताम्
प्रतिस्पर्धेताम्
प्रतिस्पर्धन्ताम्
मध्यम
प्रतिस्पर्धस्व
प्रतिस्पर्धेथाम्
प्रतिस्पर्धध्वम्
उत्तम
प्रतिस्पर्धै
प्रतिस्पर्धावहै
प्रतिस्पर्धामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्ध्यताम्
प्रतिस्पर्ध्येताम्
प्रतिस्पर्ध्यन्ताम्
मध्यम
प्रतिस्पर्ध्यस्व
प्रतिस्पर्ध्येथाम्
प्रतिस्पर्ध्यध्वम्
उत्तम
प्रतिस्पर्ध्यै
प्रतिस्पर्ध्यावहै
प्रतिस्पर्ध्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः