निर् + स्पर्ध् धातुरूपाणि - लोट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्पर्धताम् / निःस्पर्धताम् / निस्स्पर्धताम्
निस्पर्धेताम् / निःस्पर्धेताम् / निस्स्पर्धेताम्
निस्पर्धन्ताम् / निःस्पर्धन्ताम् / निस्स्पर्धन्ताम्
मध्यम
निस्पर्धस्व / निःस्पर्धस्व / निस्स्पर्धस्व
निस्पर्धेथाम् / निःस्पर्धेथाम् / निस्स्पर्धेथाम्
निस्पर्धध्वम् / निःस्पर्धध्वम् / निस्स्पर्धध्वम्
उत्तम
निस्पर्धै / निःस्पर्धै / निस्स्पर्धै
निस्पर्धावहै / निःस्पर्धावहै / निस्स्पर्धावहै
निस्पर्धामहै / निःस्पर्धामहै / निस्स्पर्धामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्पर्ध्यताम् / निःस्पर्ध्यताम् / निस्स्पर्ध्यताम्
निस्पर्ध्येताम् / निःस्पर्ध्येताम् / निस्स्पर्ध्येताम्
निस्पर्ध्यन्ताम् / निःस्पर्ध्यन्ताम् / निस्स्पर्ध्यन्ताम्
मध्यम
निस्पर्ध्यस्व / निःस्पर्ध्यस्व / निस्स्पर्ध्यस्व
निस्पर्ध्येथाम् / निःस्पर्ध्येथाम् / निस्स्पर्ध्येथाम्
निस्पर्ध्यध्वम् / निःस्पर्ध्यध्वम् / निस्स्पर्ध्यध्वम्
उत्तम
निस्पर्ध्यै / निःस्पर्ध्यै / निस्स्पर्ध्यै
निस्पर्ध्यावहै / निःस्पर्ध्यावहै / निस्स्पर्ध्यावहै
निस्पर्ध्यामहै / निःस्पर्ध्यामहै / निस्स्पर्ध्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः