प्रति + स्पर्ध् धातुरूपाणि - लट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धते
प्रतिस्पर्धेते
प्रतिस्पर्धन्ते
मध्यम
प्रतिस्पर्धसे
प्रतिस्पर्धेथे
प्रतिस्पर्धध्वे
उत्तम
प्रतिस्पर्धे
प्रतिस्पर्धावहे
प्रतिस्पर्धामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्ध्यते
प्रतिस्पर्ध्येते
प्रतिस्पर्ध्यन्ते
मध्यम
प्रतिस्पर्ध्यसे
प्रतिस्पर्ध्येथे
प्रतिस्पर्ध्यध्वे
उत्तम
प्रतिस्पर्ध्ये
प्रतिस्पर्ध्यावहे
प्रतिस्पर्ध्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः