निर् + स्पर्ध् धातुरूपाणि - लट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्पर्धते / निःस्पर्धते / निस्स्पर्धते
निस्पर्धेते / निःस्पर्धेते / निस्स्पर्धेते
निस्पर्धन्ते / निःस्पर्धन्ते / निस्स्पर्धन्ते
मध्यम
निस्पर्धसे / निःस्पर्धसे / निस्स्पर्धसे
निस्पर्धेथे / निःस्पर्धेथे / निस्स्पर्धेथे
निस्पर्धध्वे / निःस्पर्धध्वे / निस्स्पर्धध्वे
उत्तम
निस्पर्धे / निःस्पर्धे / निस्स्पर्धे
निस्पर्धावहे / निःस्पर्धावहे / निस्स्पर्धावहे
निस्पर्धामहे / निःस्पर्धामहे / निस्स्पर्धामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्पर्ध्यते / निःस्पर्ध्यते / निस्स्पर्ध्यते
निस्पर्ध्येते / निःस्पर्ध्येते / निस्स्पर्ध्येते
निस्पर्ध्यन्ते / निःस्पर्ध्यन्ते / निस्स्पर्ध्यन्ते
मध्यम
निस्पर्ध्यसे / निःस्पर्ध्यसे / निस्स्पर्ध्यसे
निस्पर्ध्येथे / निःस्पर्ध्येथे / निस्स्पर्ध्येथे
निस्पर्ध्यध्वे / निःस्पर्ध्यध्वे / निस्स्पर्ध्यध्वे
उत्तम
निस्पर्ध्ये / निःस्पर्ध्ये / निस्स्पर्ध्ये
निस्पर्ध्यावहे / निःस्पर्ध्यावहे / निस्स्पर्ध्यावहे
निस्पर्ध्यामहे / निःस्पर्ध्यामहे / निस्स्पर्ध्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः