प्रति + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिचुस्कुन्दे
प्रतिचुस्कुन्दाते
प्रतिचुस्कुन्दिरे
मध्यम
प्रतिचुस्कुन्दिषे
प्रतिचुस्कुन्दाथे
प्रतिचुस्कुन्दिध्वे
उत्तम
प्रतिचुस्कुन्दे
प्रतिचुस्कुन्दिवहे
प्रतिचुस्कुन्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिचुस्कुन्दे
प्रतिचुस्कुन्दाते
प्रतिचुस्कुन्दिरे
मध्यम
प्रतिचुस्कुन्दिषे
प्रतिचुस्कुन्दाथे
प्रतिचुस्कुन्दिध्वे
उत्तम
प्रतिचुस्कुन्दे
प्रतिचुस्कुन्दिवहे
प्रतिचुस्कुन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः