अप + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपचुस्कुन्दे
अपचुस्कुन्दाते
अपचुस्कुन्दिरे
मध्यम
अपचुस्कुन्दिषे
अपचुस्कुन्दाथे
अपचुस्कुन्दिध्वे
उत्तम
अपचुस्कुन्दे
अपचुस्कुन्दिवहे
अपचुस्कुन्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपचुस्कुन्दे
अपचुस्कुन्दाते
अपचुस्कुन्दिरे
मध्यम
अपचुस्कुन्दिषे
अपचुस्कुन्दाथे
अपचुस्कुन्दिध्वे
उत्तम
अपचुस्कुन्दे
अपचुस्कुन्दिवहे
अपचुस्कुन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः